Original

अर्कप्रकाशा भ्राजिष्णुः सर्वतः कामचारिणी ।नैवातिशीता नात्युष्णा मनसश्च प्रहर्षिणी ॥ ३ ॥

Segmented

अर्क-प्रकाशा भ्राजिष्णुः सर्वतः काम-चारिणी न एव अतिशीता न अति उष्णा मनसः च प्रहर्षिणी

Analysis

Word Lemma Parse
अर्क अर्क pos=n,comp=y
प्रकाशा प्रकाश pos=n,g=f,c=1,n=s
भ्राजिष्णुः भ्राजिष्णु pos=a,g=f,c=1,n=s
सर्वतः सर्वतस् pos=i
काम काम pos=n,comp=y
चारिणी चारिन् pos=a,g=f,c=1,n=s
pos=i
एव एव pos=i
अतिशीता अतिशीत pos=a,g=f,c=1,n=s
pos=i
अति अति pos=i
उष्णा उष्ण pos=a,g=f,c=1,n=s
मनसः मनस् pos=n,g=n,c=6,n=s
pos=i
प्रहर्षिणी प्रहर्षिन् pos=a,g=f,c=1,n=s