Original

अग्निष्वात्ताश्च पितरः फेनपाश्चोष्मपाश्च ये ।स्वधावन्तो बर्हिषदो मूर्तिमन्तस्तथापरे ॥ २७ ॥

Segmented

अग्निष्वात्ताः च पितरः फेनपाः च ऊष्मपाः च ये स्वधावन्तो बर्हिषदो मूर्तिमत् तथा अपरे

Analysis

Word Lemma Parse
अग्निष्वात्ताः अग्निष्वात्त pos=n,g=m,c=1,n=p
pos=i
पितरः पितृ pos=n,g=m,c=1,n=p
फेनपाः फेनप pos=n,g=m,c=1,n=p
pos=i
ऊष्मपाः ऊष्मप pos=n,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
स्वधावन्तो स्वधावन्त् pos=n,g=m,c=1,n=p
बर्हिषदो बर्हिषद् pos=n,g=m,c=1,n=p
मूर्तिमत् मूर्तिमत् pos=a,g=m,c=1,n=p
तथा तथा pos=i
अपरे अपर pos=n,g=m,c=1,n=p