Original

अगस्त्योऽथ मतङ्गश्च कालो मृत्युस्तथैव च ।यज्वानश्चैव सिद्धाश्च ये च योगशरीरिणः ॥ २६ ॥

Segmented

अगस्त्यो ऽथ मतंगः च कालो मृत्युः तथा एव च यज्वानः च एव सिद्धाः च ये च योग-शरीरिन्

Analysis

Word Lemma Parse
अगस्त्यो अगस्त्य pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
मतंगः मतंग pos=n,g=m,c=1,n=s
pos=i
कालो काल pos=n,g=m,c=1,n=s
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
यज्वानः यज्वन् pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
सिद्धाः सिद्ध pos=n,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
योग योग pos=n,comp=y
शरीरिन् शरीरिन् pos=a,g=m,c=1,n=p