Original

एते राजर्षयः पुण्याः कीर्तिमन्तो बहुश्रुताः ।तस्यां सभायां राजर्षे वैवस्वतमुपासते ॥ २५ ॥

Segmented

एते राजर्षयः पुण्याः कीर्तिमन्तो बहु-श्रुतवन्तः तस्याम् सभायाम् राजर्षे वैवस्वतम् उपासते

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
राजर्षयः राजर्षि pos=n,g=m,c=1,n=p
पुण्याः पुण्य pos=a,g=m,c=1,n=p
कीर्तिमन्तो कीर्तिमत् pos=a,g=m,c=1,n=p
बहु बहु pos=a,comp=y
श्रुतवन्तः श्रु pos=va,g=m,c=1,n=p,f=part
तस्याम् तद् pos=n,g=f,c=7,n=s
सभायाम् सभा pos=n,g=f,c=7,n=s
राजर्षे राजर्षि pos=n,g=m,c=8,n=s
वैवस्वतम् वैवस्वत pos=n,g=m,c=2,n=s
उपासते उपास् pos=v,p=3,n=s,l=lat