Original

अथापरे सहस्राणि ये गताः शशबिन्दवः ।इष्ट्वाश्वमेधैर्बहुभिर्महद्भिर्भूरिदक्षिणैः ॥ २४ ॥

Segmented

अथ अपरे सहस्राणि ये गताः शशबिन्दवः इष्ट्वा अश्वमेधैः बहुभिः महद्भिः भूरि-दक्षिणैः

Analysis

Word Lemma Parse
अथ अथ pos=i
अपरे अपर pos=n,g=m,c=1,n=p
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
गताः गम् pos=va,g=m,c=1,n=p,f=part
शशबिन्दवः शशबिन्दु pos=n,g=m,c=1,n=p
इष्ट्वा यज् pos=vi
अश्वमेधैः अश्वमेध pos=n,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
महद्भिः महत् pos=a,g=m,c=3,n=p
भूरि भूरि pos=n,comp=y
दक्षिणैः दक्षिणा pos=n,g=m,c=3,n=p