Original

शतं च ब्रह्मदत्तानामीरिणां वैरिणां शतम् ।शंतनुश्चैव राजर्षिः पाण्डुश्चैव पिता तव ॥ २२ ॥

Segmented

शतम् च ब्रह्मदत्तानाम् ईरिणाम् वैरिणाम् शतम् शन्तनुः च एव राजर्षिः पाण्डुः च एव पिता तव

Analysis

Word Lemma Parse
शतम् शत pos=n,g=n,c=1,n=s
pos=i
ब्रह्मदत्तानाम् ब्रह्मदत्त pos=n,g=m,c=6,n=p
ईरिणाम् ईरिन् pos=n,g=m,c=6,n=p
वैरिणाम् वैरिन् pos=n,g=m,c=6,n=p
शतम् शत pos=n,g=n,c=1,n=s
शन्तनुः शंतनु pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
राजर्षिः राजर्षि pos=n,g=m,c=1,n=s
पाण्डुः पाण्डु pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
पिता पितृ pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s