Original

शतं मत्स्या नृपतयः शतं नीपाः शतं हयाः ।धृतराष्ट्राश्चैकशतमशीतिर्जनमेजयाः ॥ २१ ॥

Segmented

शतम् मत्स्या नृपतयः शतम् नीपाः शतम् हयाः धृतराष्ट्राः च एक-शतम् अशीतिः जनमेजयाः

Analysis

Word Lemma Parse
शतम् शत pos=n,g=n,c=1,n=s
मत्स्या मत्स्य pos=n,g=m,c=1,n=p
नृपतयः नृपति pos=n,g=m,c=1,n=p
शतम् शत pos=n,g=n,c=1,n=s
नीपाः नीप pos=n,g=m,c=1,n=p
शतम् शत pos=n,g=n,c=1,n=s
हयाः हय pos=n,g=m,c=1,n=p
धृतराष्ट्राः धृतराष्ट्र pos=n,g=m,c=1,n=p
pos=i
एक एक pos=n,comp=y
शतम् शत pos=n,g=n,c=1,n=s
अशीतिः अशीति pos=n,g=f,c=1,n=s
जनमेजयाः जनमेजय pos=n,g=m,c=1,n=p