Original

पद्मोऽथ मुचुकुन्दश्च भूरिद्युम्नः प्रसेनजित् ।अरिष्टनेमिः प्रद्युम्नः पृथगश्वोऽजकस्तथा ॥ २० ॥

Segmented

पद्मो ऽथ मुचुकुन्दः च भूरिद्युम्नः प्रसेनजित् अरिष्टनेमिः प्रद्युम्नः पृथगश्वो अजकः तथा

Analysis

Word Lemma Parse
पद्मो पद्म pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
मुचुकुन्दः मुचुकुन्द pos=n,g=m,c=1,n=s
pos=i
भूरिद्युम्नः भूरिद्युम्न pos=n,g=m,c=1,n=s
प्रसेनजित् प्रसेनजित् pos=n,g=m,c=1,n=s
अरिष्टनेमिः अरिष्टनेमि pos=n,g=m,c=1,n=s
प्रद्युम्नः प्रद्युम्न pos=n,g=m,c=1,n=s
पृथगश्वो पृथगश्व pos=n,g=m,c=1,n=s
अजकः अजक pos=n,g=m,c=1,n=s
तथा तथा pos=i