Original

ब्रह्मदत्तस्त्रिगर्तश्च राजोपरिचरस्तथा ।इन्द्रद्युम्नो भीमजानुर्गयः पृष्ठो नयोऽनघः ॥ १९ ॥

Segmented

ब्रह्मदत्तः त्रिगर्तः च राजा उपरिचरः तथा इन्द्रद्युम्नो भीमजानुः गयः पृष्ठो नयो

Analysis

Word Lemma Parse
ब्रह्मदत्तः ब्रह्मदत्त pos=n,g=m,c=1,n=s
त्रिगर्तः त्रिगर्त pos=n,g=m,c=1,n=s
pos=i
राजा राजन् pos=n,g=m,c=1,n=s
उपरिचरः उपरिचर pos=n,g=m,c=1,n=s
तथा तथा pos=i
इन्द्रद्युम्नो इन्द्रद्युम्न pos=n,g=m,c=1,n=s
भीमजानुः भीमजानु pos=n,g=m,c=1,n=s
गयः गय pos=n,g=m,c=1,n=s
पृष्ठो नय pos=n,g=m,c=1,n=s
नयो अनघ pos=n,g=m,c=1,n=s