Original

भूरिद्युम्नो महाश्वश्च पृथ्वश्वो जनकस्तथा ।वैन्यो राजा वारिषेणः पुरुजो जनमेजयः ॥ १८ ॥

Segmented

भूरिद्युम्नो महाश्वः च पृथ्वश्वो जनकः तथा वैन्यो राजा वारिषेणः पुरुजो जनमेजयः

Analysis

Word Lemma Parse
भूरिद्युम्नो भूरिद्युम्न pos=n,g=m,c=1,n=s
महाश्वः महाश्व pos=n,g=m,c=1,n=s
pos=i
पृथ्वश्वो पृथ्वश्व pos=n,g=m,c=1,n=s
जनकः जनक pos=n,g=m,c=1,n=s
तथा तथा pos=i
वैन्यो वैन्य pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
वारिषेणः वारिषेण pos=n,g=m,c=1,n=s
पुरुजो पुरुज pos=n,g=m,c=1,n=s
जनमेजयः जनमेजय pos=n,g=m,c=1,n=s