Original

अलर्कः कक्षसेनश्च गयो गौराश्व एव च ।जामदग्न्योऽथ रामोऽत्र नाभागसगरौ तथा ॥ १७ ॥

Segmented

अलर्कः कक्षसेनः च गयो गौराश्व एव च जामदग्न्यो ऽथ रामो ऽत्र नाभाग-सगरौ तथा

Analysis

Word Lemma Parse
अलर्कः अलर्क pos=n,g=m,c=1,n=s
कक्षसेनः कक्षसेन pos=n,g=m,c=1,n=s
pos=i
गयो गय pos=n,g=m,c=1,n=s
गौराश्व गौराश्व pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
जामदग्न्यो जामदग्न्य pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
रामो राम pos=n,g=m,c=1,n=s
ऽत्र अत्र pos=i
नाभाग नाभाग pos=n,comp=y
सगरौ सगर pos=n,g=m,c=1,n=d
तथा तथा pos=i