Original

कपोतरोमा तृणकः सहदेवार्जुनौ तथा ।रामो दाशरथिश्चैव लक्ष्मणोऽथ प्रतर्दनः ॥ १६ ॥

Segmented

कपोतरोमा तृणकः सहदेव-अर्जुनौ तथा रामो दाशरथिः च एव लक्ष्मणो ऽथ प्रतर्दनः

Analysis

Word Lemma Parse
कपोतरोमा कपोतरोमन् pos=n,g=m,c=1,n=s
तृणकः तृणक pos=n,g=m,c=1,n=s
सहदेव सहदेव pos=n,comp=y
अर्जुनौ अर्जुन pos=n,g=m,c=1,n=d
तथा तथा pos=i
रामो राम pos=n,g=m,c=1,n=s
दाशरथिः दाशरथि pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
लक्ष्मणो लक्ष्मण pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
प्रतर्दनः प्रतर्दन pos=n,g=m,c=1,n=s