Original

भाङ्गास्वरिः सुनीथश्च निषधोऽथ त्विषीरथः ।करंधमो बाह्लिकश्च सुद्युम्नो बलवान्मधुः ॥ १५ ॥

Segmented

भाङ्गास्वरिः सुनीथः च निषधो ऽथ करंधमो बाह्लिकः च सुद्युम्नो बलवान् मधुः

Analysis

Word Lemma Parse
भाङ्गास्वरिः भाङ्गास्वरि pos=n,g=m,c=1,n=s
सुनीथः सुनीथ pos=n,g=m,c=1,n=s
pos=i
निषधो निषध pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
करंधमो करंधम pos=n,g=m,c=1,n=s
बाह्लिकः बाह्लिक pos=n,g=m,c=1,n=s
pos=i
सुद्युम्नो सुद्युम्न pos=n,g=m,c=1,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
मधुः मधु pos=n,g=m,c=1,n=s