Original

औशीनरः पुण्डरीकः शर्यातिः शरभः शुचिः ।अङ्गोऽरिष्टश्च वेनश्च दुःषन्तः संजयो जयः ॥ १४ ॥

Segmented

औशीनरः पुण्डरीकः शर्यातिः शरभः शुचिः अङ्गो अरिष्टः च वेनः च दुःषन्तः संजयो जयः

Analysis

Word Lemma Parse
औशीनरः औशीनर pos=a,g=m,c=1,n=s
पुण्डरीकः पुण्डरीक pos=n,g=m,c=1,n=s
शर्यातिः शर्याति pos=n,g=m,c=1,n=s
शरभः शरभ pos=n,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
अङ्गो अङ्ग pos=n,g=m,c=1,n=s
अरिष्टः अरिष्ट pos=n,g=m,c=1,n=s
pos=i
वेनः वेन pos=n,g=m,c=1,n=s
pos=i
दुःषन्तः दुःषन्त pos=n,g=m,c=1,n=s
संजयो संजय pos=n,g=m,c=1,n=s
जयः जय pos=n,g=m,c=1,n=s