Original

रुषदश्वो वसुमनाः पुरुकुत्सो ध्वजी रथी ।आर्ष्टिषेणो दिलीपश्च महात्मा चाप्युशीनरः ॥ १३ ॥

Segmented

रुषदश्वो वसुमनाः पुरुकुत्सो ध्वजी रथी आर्ष्टिषेणो दिलीपः च महात्मा च अपि उशीनरः

Analysis

Word Lemma Parse
रुषदश्वो रुषदश्व pos=n,g=m,c=1,n=s
वसुमनाः वसुमनस् pos=n,g=m,c=1,n=s
पुरुकुत्सो पुरुकुत्स pos=n,g=m,c=1,n=s
ध्वजी ध्वजिन् pos=n,g=m,c=1,n=s
रथी रथिन् pos=n,g=m,c=1,n=s
आर्ष्टिषेणो आर्ष्टिषेण pos=n,g=m,c=1,n=s
दिलीपः दिलीप pos=n,g=m,c=1,n=s
pos=i
महात्मा महात्मन् pos=a,g=m,c=1,n=s
pos=i
अपि अपि pos=i
उशीनरः उशीनर pos=n,g=m,c=1,n=s