Original

व्यश्वः सदश्वो वध्र्यश्वः पञ्चहस्तः पृथुश्रवाः ।रुषद्गुर्वृषसेनश्च क्षुपश्च सुमहाबलः ॥ १२ ॥

Segmented

व्यश्वः सदश्वो वध्र्यश्वः पञ्चहस्तः पृथुश्रवाः रुषद्गुः वृषसेनः च क्षुपः च सु महा-बलः

Analysis

Word Lemma Parse
व्यश्वः व्यश्व pos=n,g=m,c=1,n=s
सदश्वो सदश्व pos=n,g=m,c=1,n=s
वध्र्यश्वः वध्र्यश्व pos=n,g=m,c=1,n=s
पञ्चहस्तः पञ्चहस्त pos=n,g=m,c=1,n=s
पृथुश्रवाः पृथुश्रवस् pos=n,g=m,c=1,n=s
रुषद्गुः रुषद्गु pos=n,g=m,c=1,n=s
वृषसेनः वृषसेन pos=n,g=m,c=1,n=s
pos=i
क्षुपः क्षुप pos=n,g=m,c=1,n=s
pos=i
सु सु pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s