Original

भरतस्तथा सुरथः सुनीथो नैषधो नलः ।दिवोदासोऽथ सुमना अम्बरीषो भगीरथः ॥ ११ ॥

Segmented

भरतः तथा सुरथः सुनीथो नैषधो नलः दिवोदासो ऽथ सुमना अम्बरीषो भगीरथः

Analysis

Word Lemma Parse
भरतः भरत pos=n,g=m,c=1,n=s
तथा तथा pos=i
सुरथः सुरथ pos=n,g=m,c=1,n=s
सुनीथो सुनीथ pos=n,g=m,c=1,n=s
नैषधो नैषध pos=n,g=m,c=1,n=s
नलः नल pos=n,g=m,c=1,n=s
दिवोदासो दिवोदास pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
सुमना सुमनस् pos=n,g=m,c=1,n=s
अम्बरीषो अम्बरीष pos=n,g=m,c=1,n=s
भगीरथः भगीरथ pos=n,g=m,c=1,n=s