Original

ऐडो मरुत्तः कुशिकः सांकाश्यः सांकृतिर्भवः ।चतुरश्वः सदश्वोर्मिः कार्तवीर्यश्च पार्थिवः ॥ १० ॥

Segmented

ऐडो मरुत्तः कुशिकः सांकाश्यः सांकृतिः भवः चतुरश्वः सदश्वोर्मिः कार्तवीर्यः च पार्थिवः

Analysis

Word Lemma Parse
ऐडो ऐड pos=n,g=m,c=1,n=s
मरुत्तः मरुत्त pos=n,g=m,c=1,n=s
कुशिकः कुशिक pos=n,g=m,c=1,n=s
सांकाश्यः सांकाश्य pos=n,g=m,c=1,n=s
सांकृतिः सांकृति pos=n,g=m,c=1,n=s
भवः भव pos=n,g=m,c=1,n=s
चतुरश्वः चतुरश्व pos=n,g=m,c=1,n=s
सदश्वोर्मिः सदश्वोर्मि pos=n,g=m,c=1,n=s
कार्तवीर्यः कार्तवीर्य pos=n,g=m,c=1,n=s
pos=i
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s