Original

नारद उवाच ।कथयिष्ये सभां दिव्यां युधिष्ठिर निबोध ताम् ।वैवस्वतस्य यामर्थे विश्वकर्मा चकार ह ॥ १ ॥

Segmented

नारद उवाच कथयिष्ये सभाम् दिव्याम् युधिष्ठिर निबोध ताम् वैवस्वतस्य याम् अर्थे विश्वकर्मा चकार ह

Analysis

Word Lemma Parse
नारद नारद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथयिष्ये कथय् pos=v,p=1,n=s,l=lrt
सभाम् सभा pos=n,g=f,c=2,n=s
दिव्याम् दिव्य pos=a,g=f,c=2,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
ताम् तद् pos=n,g=f,c=2,n=s
वैवस्वतस्य वैवस्वत pos=n,g=m,c=6,n=s
याम् यद् pos=n,g=f,c=2,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
विश्वकर्मा विश्वकर्मन् pos=n,g=m,c=1,n=s
चकार कृ pos=v,p=3,n=s,l=lit
pos=i