Original

प्राहिणोदानयेहेति पुत्रो दुर्योधनस्तव ।सूतपुत्रं सुमन्दात्मा निर्लज्जः प्रातिकामिनम् ॥ ७ ॥

Segmented

प्राहिणोद् आनय इह इति पुत्रो दुर्योधनस् तव सूतपुत्रम् सु मन्द-आत्मा निर्लज्जः प्रातिकामिनम्

Analysis

Word Lemma Parse
प्राहिणोद् प्रहि pos=v,p=3,n=s,l=lan
आनय आनी pos=v,p=2,n=s,l=lot
इह इह pos=i
इति इति pos=i
पुत्रो पुत्र pos=n,g=m,c=1,n=s
दुर्योधनस् दुर्योधन pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
सूतपुत्रम् सूतपुत्र pos=n,g=m,c=2,n=s
सु सु pos=i
मन्द मन्द pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
निर्लज्जः निर्लज्ज pos=a,g=m,c=1,n=s
प्रातिकामिनम् प्रातिकामिन् pos=a,g=m,c=2,n=s