Original

वार्यमाणोऽपि भीष्मेण द्रोणेन विदुरेण च ।पाण्डवानां प्रियां भार्यां द्रौपदीं धर्मचारिणीम् ॥ ६ ॥

Segmented

वार्यमाणो ऽपि भीष्मेण द्रोणेन विदुरेण च पाण्डवानाम् प्रियाम् भार्याम् द्रौपदीम् धर्म-चारिणीम्

Analysis

Word Lemma Parse
वार्यमाणो वारय् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
विदुरेण विदुर pos=n,g=m,c=3,n=s
pos=i
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
प्रियाम् प्रिय pos=a,g=f,c=2,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
द्रौपदीम् द्रौपदी pos=n,g=f,c=2,n=s
धर्म धर्म pos=n,comp=y
चारिणीम् चारिन् pos=a,g=f,c=2,n=s