Original

संजय उवाच ।तवेदं सुकृतं राजन्महद्वैरं भविष्यति ।विनाशः सर्वलोकस्य सानुबन्धो भविष्यति ॥ ५ ॥

Segmented

संजय उवाच ते इदम् सु कृतम् राजन् महद् वैरम् भविष्यति विनाशः सर्व-लोकस्य स अनुबन्धः भविष्यति

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ते त्वद् pos=n,g=,c=6,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
सु सु pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
महद् महत् pos=a,g=n,c=1,n=s
वैरम् वैर pos=n,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
विनाशः विनाश pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
लोकस्य लोक pos=n,g=m,c=6,n=s
pos=i
अनुबन्धः अनुबन्ध pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt