Original

धृतराष्ट्र उवाच ।अशोच्यं तु कुतस्तेषां येषां वैरं भविष्यति ।पाण्डवैर्युद्धशौण्डैर्हि मित्रवद्भिर्महारथैः ॥ ४ ॥

Segmented

धृतराष्ट्र उवाच अशोच्यम् तु कुतस् तेषाम् येषाम् वैरम् भविष्यति पाण्डवैः युद्ध-शौण्डैः हि मित्रवद्भिः महा-रथैः

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अशोच्यम् अशोच्य pos=a,g=n,c=1,n=s
तु तु pos=i
कुतस् कुतस् pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
येषाम् यद् pos=n,g=m,c=6,n=p
वैरम् वैर pos=n,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
युद्ध युद्ध pos=n,comp=y
शौण्डैः शौण्ड pos=a,g=m,c=3,n=p
हि हि pos=i
मित्रवद्भिः मित्रवत् pos=a,g=m,c=3,n=p
महा महत् pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p