Original

एवं गावल्गणे क्षत्ता धर्मार्थसहितं वचः ।उक्तवान्न गृहीतं च मया पुत्रहितेप्सया ॥ ३६ ॥

Segmented

एवम् गावल्गणे क्षत्ता धर्म-अर्थ-सहितम् वचः उक्तवान् न गृहीतम् च मया पुत्र-हित-ईप्सया

Analysis

Word Lemma Parse
एवम् एवम् pos=i
गावल्गणे गावल्गणि pos=n,g=m,c=8,n=s
क्षत्ता क्षत्तृ pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
सहितम् सहित pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
pos=i
गृहीतम् ग्रह् pos=va,g=n,c=1,n=s,f=part
pos=i
मया मद् pos=n,g=,c=3,n=s
पुत्र पुत्र pos=n,comp=y
हित हित pos=n,comp=y
ईप्सया ईप्सा pos=n,g=f,c=3,n=s