Original

तस्य ते शम एवास्तु पाण्डवैर्भरतर्षभ ।उभयोः पक्षयोर्युक्तं क्रियतामविशङ्कया ॥ ३५ ॥

Segmented

तस्य ते शम एव अस्तु पाण्डवैः भरत-ऋषभ उभयोः पक्षयोः युक्तम् क्रियताम् अविशङ्कया

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
शम शम pos=n,g=m,c=1,n=s
एव एव pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
उभयोः उभय pos=a,g=m,c=6,n=d
पक्षयोः पक्ष pos=n,g=m,c=6,n=d
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
क्रियताम् कृ pos=v,p=3,n=s,l=lot
अविशङ्कया अविशङ्का pos=n,g=f,c=3,n=s