Original

तत्र मे रोचते नित्यं पार्थैः सार्धं न विग्रहः ।कुरुभ्यो हि सदा मन्ये पाण्डवाञ्शक्तिमत्तरान् ॥ ३३ ॥

Segmented

तत्र मे रोचते नित्यम् पार्थैः सार्धम् न विग्रहः कुरुभ्यो हि सदा मन्ये पाण्डवाञ् शक्तिमत्तरान्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
मे मद् pos=n,g=,c=6,n=s
रोचते रुच् pos=v,p=3,n=s,l=lat
नित्यम् नित्यम् pos=i
पार्थैः पार्थ pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
pos=i
विग्रहः विग्रह pos=n,g=m,c=1,n=s
कुरुभ्यो कुरु pos=n,g=m,c=5,n=p
हि हि pos=i
सदा सदा pos=i
मन्ये मन् pos=v,p=1,n=s,l=lat
पाण्डवाञ् पाण्डव pos=n,g=m,c=2,n=p
शक्तिमत्तरान् शक्तिमत्तर pos=a,g=m,c=2,n=p