Original

ततो गाण्डीवनिर्घोषं श्रुत्वा पार्थस्य धीमतः ।गदावेगं च भीमस्य नालं सोढुं नराधिपाः ॥ ३२ ॥

Segmented

ततो गाण्डीव-निर्घोषम् श्रुत्वा पार्थस्य धीमतः गदा-वेगम् च भीमस्य न अलम् सोढुम् नराधिपाः

Analysis

Word Lemma Parse
ततो ततस् pos=i
गाण्डीव गाण्डीव pos=n,comp=y
निर्घोषम् निर्घोष pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
गदा गदा pos=n,comp=y
वेगम् वेग pos=n,g=m,c=2,n=s
pos=i
भीमस्य भीम pos=n,g=m,c=6,n=s
pos=i
अलम् अलम् pos=i
सोढुम् सह् pos=vi
नराधिपाः नराधिप pos=n,g=m,c=1,n=p