Original

अवाप्य वसुसंपूर्णां वसुधां वसुधाधिप ।प्रव्राज्य पाण्डवान्राज्याद्राजन्किमनुशोचसि ॥ ३ ॥

Segmented

अवाप्य वसु-सम्पूर्णाम् वसुधाम् वसुधाधिप प्रव्राज्य पाण्डवान् राज्याद् राजन् किम् अनुशोचसि

Analysis

Word Lemma Parse
अवाप्य अवाप् pos=vi
वसु वसु pos=n,comp=y
सम्पूर्णाम् सम्पृ pos=va,g=f,c=2,n=s,f=part
वसुधाम् वसुधा pos=n,g=f,c=2,n=s
वसुधाधिप वसुधाधिप pos=n,g=m,c=8,n=s
प्रव्राज्य प्रव्राजय् pos=vi
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
राज्याद् राज्य pos=n,g=n,c=5,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
किम् किम् pos=i
अनुशोचसि अनुशुच् pos=v,p=2,n=s,l=lat