Original

तस्याः पार्थाः परिक्लेशं न क्षंस्यन्तेऽत्यमर्षणाः ।वृष्णयो वा महेष्वासाः पाञ्चाला वा महौजसः ॥ २९ ॥

Segmented

तस्याः पार्थाः परिक्लेशम् न क्षंस्यन्ते अति अमर्षणाः वृष्णयो वा महा-इष्वासाः पाञ्चाला वा महा-ओजसः

Analysis

Word Lemma Parse
तस्याः तद् pos=n,g=f,c=6,n=s
पार्थाः पार्थ pos=n,g=m,c=1,n=p
परिक्लेशम् परिक्लेश pos=n,g=m,c=2,n=s
pos=i
क्षंस्यन्ते क्षम् pos=v,p=3,n=p,l=lrt
अति अति pos=i
अमर्षणाः अमर्षण pos=a,g=m,c=1,n=p
वृष्णयो वृष्णि pos=n,g=m,c=1,n=p
वा वा pos=i
महा महत् pos=a,comp=y
इष्वासाः इष्वास pos=n,g=m,c=1,n=p
पाञ्चाला पाञ्चाल pos=n,g=m,c=1,n=p
वा वा pos=i
महा महत् pos=a,comp=y
ओजसः ओजस् pos=n,g=m,c=1,n=p