Original

अथाब्रवीन्महाप्राज्ञो विदुरः सर्वधर्मवित् ।एतदन्ताः स्थ भरता यद्वः कृष्णा सभां गता ॥ २७ ॥

Segmented

अथ अब्रवीत् महा-प्राज्ञः विदुरः सर्व-धर्म-विद् एतद्-अन्ताः स्थ भरता यद् वः कृष्णा सभाम् गता

Analysis

Word Lemma Parse
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
विदुरः विदुर pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
एतद् एतद् pos=n,comp=y
अन्ताः अन्त pos=n,g=m,c=1,n=p
स्थ अस् pos=v,p=2,n=p,l=lat
भरता भरत pos=n,g=m,c=8,n=p
यद् यत् pos=i
वः त्वद् pos=n,g=,c=6,n=p
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
सभाम् सभा pos=n,g=f,c=2,n=s
गता गम् pos=va,g=f,c=1,n=s,f=part