Original

अवृणोत्तत्र पाञ्चाली पाण्डवानमितौजसः ।सरथान्सधनुष्कांश्चाप्यनुज्ञासिषमप्यहम् ॥ २६ ॥

Segmented

अवृणोत् तत्र पाञ्चाली पाण्डवान् अमित-ओजस् स रथान् स धनुष्कान् च अपि अनुज्ञासिषम् अप्य्

Analysis

Word Lemma Parse
अवृणोत् वृ pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
पाञ्चाली पाञ्चाली pos=n,g=f,c=1,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
अमित अमित pos=a,comp=y
ओजस् ओजस् pos=n,g=m,c=2,n=p
pos=i
रथान् रथ pos=n,g=m,c=2,n=p
pos=i
धनुष्कान् धनुष्क pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
अनुज्ञासिषम् अपि pos=i
अप्य् मद् pos=n,g=,c=1,n=s