Original

ततोऽहमब्रुवं तत्र विदुरेण प्रचोदितः ।वरं ददानि कृष्णायै काङ्क्षितं यद्यदिच्छति ॥ २५ ॥

Segmented

ततो ऽहम् अब्रुवम् तत्र विदुरेण प्रचोदितः वरम् ददानि कृष्णायै काङ्क्षितम् यद् यद् इच्छति

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
अब्रुवम् ब्रू pos=v,p=1,n=s,l=lan
तत्र तत्र pos=i
विदुरेण विदुर pos=n,g=m,c=3,n=s
प्रचोदितः प्रचोदय् pos=va,g=m,c=1,n=s,f=part
वरम् वर pos=n,g=m,c=2,n=s
ददानि दा pos=v,p=1,n=s,l=lot
कृष्णायै कृष्णा pos=n,g=f,c=4,n=s
काङ्क्षितम् काङ्क्ष् pos=va,g=m,c=2,n=s,f=part
यद् यद् pos=n,g=n,c=2,n=s
यद् यद् pos=n,g=n,c=2,n=s
इच्छति इष् pos=v,p=3,n=s,l=lat