Original

प्रातिष्ठत ततो भीष्मो द्रोणेन सह संजय ।कृपश्च सोमदत्तश्च बाह्लीकश्च महारथः ॥ २४ ॥

Segmented

प्रातिष्ठत ततो भीष्मो द्रोणेन सह संजय कृपः च सोमदत्तः च बाह्लीकः च महा-रथः

Analysis

Word Lemma Parse
प्रातिष्ठत प्रस्था pos=v,p=3,n=s,l=lan
ततो ततस् pos=i
भीष्मो भीष्म pos=n,g=m,c=1,n=s
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
सह सह pos=i
संजय संजय pos=n,g=m,c=8,n=s
कृपः कृप pos=n,g=m,c=1,n=s
pos=i
सोमदत्तः सोमदत्त pos=n,g=m,c=1,n=s
pos=i
बाह्लीकः वाह्लीक pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s