Original

दुर्योधनस्याग्निहोत्रे प्राक्रोशन्भैरवं शिवाः ।तास्तदा प्रत्यभाषन्त रासभाः सर्वतोदिशम् ॥ २३ ॥

Segmented

दुर्योधनस्य अग्निहोत्रे प्राक्रोशन् भैरवम् शिवाः तास् तदा प्रत्यभाषन्त रासभाः सर्वतोदिशम्

Analysis

Word Lemma Parse
दुर्योधनस्य दुर्योधन pos=n,g=m,c=6,n=s
अग्निहोत्रे अग्निहोत्र pos=n,g=n,c=7,n=s
प्राक्रोशन् प्रक्रुश् pos=v,p=3,n=p,l=lan
भैरवम् भैरव pos=a,g=n,c=2,n=s
शिवाः शिवा pos=n,g=f,c=1,n=p
तास् तद् pos=n,g=f,c=2,n=p
तदा तदा pos=i
प्रत्यभाषन्त प्रतिभाष् pos=v,p=3,n=p,l=lan
रासभाः रासभ pos=n,g=m,c=1,n=p
सर्वतोदिशम् सर्वतोदिशम् pos=i