Original

तथैव रथशालासु प्रादुरासीद्धुताशनः ।ध्वजाश्च व्यवशीर्यन्त भरतानामभूतये ॥ २२ ॥

Segmented

तथा एव रथ-शालासु प्रादुरासीत् हुताशनः ध्वजाः च व्यवशीर्यन्त भरतानाम् अभूतये

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
रथ रथ pos=n,comp=y
शालासु शाला pos=n,g=f,c=7,n=p
प्रादुरासीत् प्रादुरस् pos=v,p=3,n=s,l=lan
हुताशनः हुताशन pos=n,g=m,c=1,n=s
ध्वजाः ध्वज pos=n,g=m,c=1,n=p
pos=i
व्यवशीर्यन्त व्यवशृ pos=v,p=3,n=p,l=lan
भरतानाम् भरत pos=n,g=m,c=6,n=p
अभूतये अभूति pos=n,g=f,c=4,n=s