Original

आसीन्निष्टानको घोरो निर्घातश्च महानभूत् ।दिवोल्काश्चापतन्घोरा राहुश्चार्कमुपाग्रसत् ।अपर्वणि महाघोरं प्रजानां जनयन्भयम् ॥ २१ ॥

Segmented

आसीन् निष्टानको घोरो निर्घातः च महान् अभूत् दिव-उल्काः च अपतन् घोरा राहुः च अर्कम् उपाग्रसत् अपर्वणि महा-घोरम् प्रजानाम् जनयन् भयम्

Analysis

Word Lemma Parse
आसीन् अस् pos=v,p=3,n=s,l=lan
निष्टानको निष्टानक pos=n,g=m,c=1,n=s
घोरो घोर pos=a,g=m,c=1,n=s
निर्घातः निर्घात pos=n,g=m,c=1,n=s
pos=i
महान् महत् pos=a,g=m,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
दिव दिव pos=n,comp=y
उल्काः उल्का pos=n,g=f,c=1,n=p
pos=i
अपतन् पत् pos=v,p=3,n=p,l=lan
घोरा घोर pos=a,g=f,c=1,n=p
राहुः राहु pos=n,g=m,c=1,n=s
pos=i
अर्कम् अर्क pos=n,g=m,c=2,n=s
उपाग्रसत् उपग्रस् pos=v,p=3,n=s,l=lan
अपर्वणि अपर्वन् pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
घोरम् घोर pos=a,g=n,c=2,n=s
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
जनयन् जनय् pos=va,g=m,c=1,n=s,f=part
भयम् भय pos=n,g=n,c=2,n=s