Original

अग्निहोत्राणि सायाह्ने न चाहूयन्त सर्वशः ।ब्राह्मणाः कुपिताश्चासन्द्रौपद्याः परिकर्षणे ॥ २० ॥

Segmented

अग्निहोत्राणि सायाह्ने न च आहूयन्त सर्वशः ब्राह्मणाः कुपिताः च आसन् द्रौपद्याः परिकर्षणे

Analysis

Word Lemma Parse
अग्निहोत्राणि अग्निहोत्र pos=n,g=n,c=1,n=p
सायाह्ने सायाह्न pos=n,g=m,c=7,n=s
pos=i
pos=i
आहूयन्त आह्वा pos=v,p=3,n=p,l=lan
सर्वशः सर्वशस् pos=i
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
कुपिताः कुप् pos=va,g=m,c=1,n=p,f=part
pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
द्रौपद्याः द्रौपदी pos=n,g=f,c=6,n=s
परिकर्षणे परिकर्षण pos=n,g=n,c=7,n=s