Original

तं चिन्तयानमासीनं धृतराष्ट्रं जनेश्वरम् ।निःश्वसन्तमनेकाग्रमिति होवाच संजयः ॥ २ ॥

Segmented

तम् चिन्तयानम् आसीनम् धृतराष्ट्रम् जनेश्वरम् निःश्वसन्तम् अनेकाग्रम् इति ह उवाच संजयः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
चिन्तयानम् चिन्तय् pos=va,g=m,c=2,n=s,f=part
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
धृतराष्ट्रम् धृतराष्ट्र pos=n,g=m,c=2,n=s
जनेश्वरम् जनेश्वर pos=n,g=m,c=2,n=s
निःश्वसन्तम् निःश्वस् pos=va,g=m,c=2,n=s,f=part
अनेकाग्रम् अनेकाग्र pos=a,g=m,c=2,n=s
इति इति pos=i
pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
संजयः संजय pos=n,g=m,c=1,n=s