Original

भारतानां स्त्रियः सर्वा गान्धार्या सह संगताः ।प्राक्रोशन्भैरवं तत्र दृष्ट्वा कृष्णां सभागताम् ॥ १९ ॥

Segmented

भारतानाम् स्त्रियः सर्वा गान्धार्या सह संगताः प्राक्रोशन् भैरवम् तत्र दृष्ट्वा कृष्णाम् सभ-गताम्

Analysis

Word Lemma Parse
भारतानाम् भारत pos=n,g=m,c=6,n=p
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
सर्वा सर्व pos=n,g=f,c=1,n=p
गान्धार्या गान्धारी pos=n,g=f,c=3,n=s
सह सह pos=i
संगताः संगम् pos=va,g=f,c=1,n=p,f=part
प्राक्रोशन् प्रक्रुश् pos=v,p=3,n=p,l=lan
भैरवम् भैरव pos=a,g=n,c=2,n=s
तत्र तत्र pos=i
दृष्ट्वा दृश् pos=vi
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
सभ सभा pos=n,comp=y
गताम् गम् pos=va,g=f,c=2,n=s,f=part