Original

तस्याः कृपणचक्षुर्भ्यां प्रदह्येतापि मेदिनी ।अपि शेषं भवेदद्य पुत्राणां मम संजय ॥ १८ ॥

Segmented

तस्याः कृपण-चक्षुर्भ्याम् प्रदह्येत अपि मेदिनी अपि शेषम् भवेद् अद्य पुत्राणाम् मम संजय

Analysis

Word Lemma Parse
तस्याः तद् pos=n,g=f,c=6,n=s
कृपण कृपण pos=a,comp=y
चक्षुर्भ्याम् चक्षुस् pos=n,g=n,c=3,n=d
प्रदह्येत प्रदह् pos=v,p=3,n=s,l=vidhilin
अपि अपि pos=i
मेदिनी मेदिनी pos=n,g=f,c=1,n=s
अपि अपि pos=i
शेषम् शेष pos=n,g=n,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
अद्य अद्य pos=i
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
मम मद् pos=n,g=,c=6,n=s
संजय संजय pos=n,g=m,c=8,n=s