Original

क्रुद्धाममर्षितां कृष्णां दुःखितां कुरुसंसदि ।दुर्योधनश्च कर्णश्च कटुकान्यभ्यभाषताम् ॥ १७ ॥

Segmented

क्रुद्धाम् अमर्षिताम् कृष्णाम् दुःखिताम् कुरु-संसदि दुर्योधनः च कर्णः च कटुकान्य् अभ्यभाषताम्

Analysis

Word Lemma Parse
क्रुद्धाम् क्रुध् pos=va,g=f,c=2,n=s,f=part
अमर्षिताम् अमर्षित pos=a,g=f,c=2,n=s
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
दुःखिताम् दुःखित pos=a,g=f,c=2,n=s
कुरु कुरु pos=n,comp=y
संसदि संसद् pos=n,g=f,c=7,n=s
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
pos=i
कर्णः कर्ण pos=n,g=m,c=1,n=s
pos=i
कटुकान्य् कटुक pos=a,g=n,c=2,n=p
अभ्यभाषताम् अभिभाष् pos=v,p=3,n=d,l=lan