Original

विहीनान्सर्वकामेभ्यो दासभाववशं गतान् ।धर्मपाशपरिक्षिप्तानशक्तानिव विक्रमे ॥ १६ ॥

Segmented

विहीनान् सर्व-कामेभ्यः दास-भाव-वशम् गतान् धर्म-पाश-परिक्षिप्तान् अशक्तान् इव विक्रमे

Analysis

Word Lemma Parse
विहीनान् विहा pos=va,g=m,c=2,n=p,f=part
सर्व सर्व pos=n,comp=y
कामेभ्यः काम pos=n,g=m,c=5,n=p
दास दास pos=n,comp=y
भाव भाव pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
गतान् गम् pos=va,g=m,c=2,n=p,f=part
धर्म धर्म pos=n,comp=y
पाश पाश pos=n,comp=y
परिक्षिप्तान् परिक्षिप् pos=va,g=m,c=2,n=p,f=part
अशक्तान् अशक्त pos=a,g=m,c=2,n=p
इव इव pos=i
विक्रमे विक्रम pos=n,g=m,c=7,n=s