Original

एकवस्त्रां च पाञ्चालीं पाण्डवानभ्यवेक्षतीम् ।हृतस्वान्भ्रष्टचित्तांस्तान्हृतदारान्हृतश्रियः ॥ १५ ॥

Segmented

एक-वस्त्राम् च पाञ्चालीम् पाण्डवान् अभ्यवेक्षतीम् हृत-स्वान् भ्रष्ट-चित्तान् तान् हृत-दारान् हृत-श्रियः

Analysis

Word Lemma Parse
एक एक pos=n,comp=y
वस्त्राम् वस्त्र pos=n,g=f,c=2,n=s
pos=i
पाञ्चालीम् पाञ्चाली pos=n,g=f,c=2,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
अभ्यवेक्षतीम् अभ्यवेक्ष् pos=va,g=f,c=2,n=s,f=part
हृत हृ pos=va,comp=y,f=part
स्वान् स्व pos=n,g=m,c=2,n=p
भ्रष्ट भ्रंश् pos=va,comp=y,f=part
चित्तान् चित्त pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
हृत हृ pos=va,comp=y,f=part
दारान् दार pos=n,g=m,c=2,n=p
हृत हृ pos=va,comp=y,f=part
श्रियः श्री pos=n,g=m,c=2,n=p