Original

पर्यानयेत्सभामध्यमृते दुर्द्यूतदेविनम् ।स्त्रीधर्मिणीं वरारोहां शोणितेन समुक्षिताम् ॥ १४ ॥

Segmented

पर्यानयेत् सभ-मध्यम् ऋते दुर्द्यूत-देविनम् स्त्री-धर्मिन् वर-आरोहाम् शोणितेन समुक्षिताम्

Analysis

Word Lemma Parse
पर्यानयेत् पर्याणी pos=v,p=3,n=s,l=vidhilin
सभ सभा pos=n,comp=y
मध्यम् मध्य pos=n,g=n,c=2,n=s
ऋते ऋते pos=i
दुर्द्यूत दुर्द्यूत pos=n,comp=y
देविनम् देविन् pos=a,g=m,c=2,n=s
स्त्री स्त्री pos=n,comp=y
धर्मिन् धर्मिन् pos=a,g=f,c=2,n=s
वर वर pos=a,comp=y
आरोहाम् आरोह pos=n,g=f,c=2,n=s
शोणितेन शोणित pos=n,g=n,c=3,n=s
समुक्षिताम् समुक्ष् pos=va,g=f,c=2,n=s,f=part