Original

अयोनिजां रूपवतीं कुले जातां विभावरीम् ।को नु तां सर्वधर्मज्ञां परिभूय यशस्विनीम् ॥ १३ ॥

Segmented

अ योनि-जाम् रूपवतीम् कुले जाताम् विभावरीम् को नु ताम् सर्व-धर्म-ज्ञाम् परिभूय यशस्विनीम्

Analysis

Word Lemma Parse
pos=i
योनि योनि pos=n,comp=y
जाम् pos=a,g=f,c=2,n=s
रूपवतीम् रूपवत् pos=a,g=f,c=2,n=s
कुले कुल pos=n,g=n,c=7,n=s
जाताम् जन् pos=va,g=f,c=2,n=s,f=part
विभावरीम् विभावरी pos=n,g=f,c=2,n=s
को pos=n,g=m,c=1,n=s
नु नु pos=i
ताम् तद् pos=n,g=f,c=2,n=s
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
ज्ञाम् ज्ञ pos=a,g=f,c=2,n=s
परिभूय परिभू pos=vi
यशस्विनीम् यशस्विन् pos=a,g=f,c=2,n=s