Original

न कालो दण्डमुद्यम्य शिरः कृन्तति कस्यचित् ।कालस्य बलमेतावद्विपरीतार्थदर्शनम् ॥ ११ ॥

Segmented

न कालो दण्डम् उद्यम्य शिरः कृन्तति कस्यचित् कालस्य बलम् एतावद् विपरीत-अर्थ-दर्शनम्

Analysis

Word Lemma Parse
pos=i
कालो काल pos=n,g=m,c=1,n=s
दण्डम् दण्ड pos=n,g=m,c=2,n=s
उद्यम्य उद्यम् pos=vi
शिरः शिरस् pos=n,g=n,c=2,n=s
कृन्तति कृत् pos=v,p=3,n=s,l=lat
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s
कालस्य काल pos=n,g=m,c=6,n=s
बलम् बल pos=n,g=n,c=1,n=s
एतावद् एतावत् pos=a,g=n,c=1,n=s
विपरीत विपरीत pos=a,comp=y
अर्थ अर्थ pos=n,comp=y
दर्शनम् दर्शन pos=n,g=n,c=1,n=s