Original

अनर्थाश्चार्थरूपेण अर्थाश्चानर्थरूपिणः ।उत्तिष्ठन्ति विनाशान्ते नरं तच्चास्य रोचते ॥ १० ॥

Segmented

अनर्थाः च अर्थ-रूपेण अर्थाः च अनर्थ-रूपिणः उत्तिष्ठन्ति विनाश-अन्ते नरम् तत् च अस्य रोचते

Analysis

Word Lemma Parse
अनर्थाः अनर्थ pos=n,g=m,c=1,n=p
pos=i
अर्थ अर्थ pos=n,comp=y
रूपेण रूप pos=n,g=n,c=3,n=s
अर्थाः अर्थ pos=n,g=m,c=1,n=p
pos=i
अनर्थ अनर्थ pos=n,comp=y
रूपिणः रूपिन् pos=a,g=m,c=1,n=p
उत्तिष्ठन्ति उत्था pos=v,p=3,n=p,l=lat
विनाश विनाश pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
नरम् नर pos=n,g=m,c=2,n=s
तत् तद् pos=n,g=n,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
रोचते रुच् pos=v,p=3,n=s,l=lat