Original

वैशंपायन उवाच ।वनं गतेषु पार्थेषु निर्जितेषु दुरोदरे ।धृतराष्ट्रं महाराज तदा चिन्ता समाविशत् ॥ १ ॥

Segmented

वैशंपायन उवाच वनम् गतेषु पार्थेषु निर्जितेषु दुरोदरे धृतराष्ट्रम् महा-राज तदा चिन्ता समाविशत्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वनम् वन pos=n,g=n,c=2,n=s
गतेषु गम् pos=va,g=m,c=7,n=p,f=part
पार्थेषु पार्थ pos=n,g=m,c=7,n=p
निर्जितेषु निर्जि pos=va,g=m,c=7,n=p,f=part
दुरोदरे दुरोदर pos=n,g=m,c=7,n=s
धृतराष्ट्रम् धृतराष्ट्र pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
तदा तदा pos=i
चिन्ता चिन्ता pos=n,g=f,c=1,n=s
समाविशत् समाविश् pos=v,p=3,n=s,l=lan