Original

विदुर उवाच ।निकृतस्यापि ते पुत्रैर्हृते राज्ये धनेषु च ।न धर्माच्चलते बुद्धिर्धर्मराजस्य धीमतः ॥ ९ ॥

Segmented

विदुर उवाच निकृतस्य अपि ते पुत्रैः हृते राज्ये धनेषु च न धर्मतः चलते बुद्धिः धर्मराजस्य धीमतः

Analysis

Word Lemma Parse
विदुर विदुर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
निकृतस्य निकृ pos=va,g=m,c=6,n=s,f=part
अपि अपि pos=i
ते त्वद् pos=n,g=,c=6,n=s
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
हृते हृ pos=va,g=n,c=7,n=s,f=part
राज्ये राज्य pos=n,g=n,c=7,n=s
धनेषु धन pos=n,g=n,c=7,n=p
pos=i
pos=i
धर्मतः धर्म pos=n,g=m,c=5,n=s
चलते चल् pos=v,p=3,n=s,l=lat
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s