Original

धृतराष्ट्र उवाच ।विविधानीह रूपाणि कृत्वा गच्छन्ति पाण्डवाः ।तन्ममाचक्ष्व विदुर कस्मादेवं व्रजन्ति ते ॥ ८ ॥

Segmented

धृतराष्ट्र उवाच विविधानि इह रूपाणि कृत्वा गच्छन्ति पाण्डवाः तत् मे आचक्ष्व विदुर कस्माद् एवम् व्रजन्ति ते

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विविधानि विविध pos=a,g=n,c=2,n=p
इह इह pos=i
रूपाणि रूप pos=n,g=n,c=2,n=p
कृत्वा कृ pos=vi
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
विदुर विदुर pos=n,g=m,c=8,n=s
कस्माद् कस्मात् pos=i
एवम् एवम् pos=i
व्रजन्ति व्रज् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p